top of page

मायास्तवः (कल्किपुराणान्तर्गतः) | Maya stava

मायास्तवम् 

अथ मायास्तवम् ।
शौनक उवाच ।
शशिध्वजो महाराजः स्तुत्वा मायां गतः कुतः ।
का वा मायास्तुतिः सूत ! वद तत्त्वविदां वर ! ।
या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥ १॥

सूत उवाच ।
श‍ृणुध्वं मुनयः सर्वे मार्कण्डेयाय पृच्छते ।
शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥ २॥

तच्छृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् ।
सर्वकामप्रदं नॄणां पापतापविनाशनम् ॥ ३॥

शुक उवाच ।
भल्लाटनगरं…
bottom of page