top of page
मायास्तवः (कल्किपुराणान्तर्गतः) | Maya stava
मायास्तवम्
अथ मायास्तवम् ।
शौनक उवाच ।
शशिध्वजो महाराजः स्तुत्वा मायां गतः कुतः ।
का वा मायास्तुतिः सूत ! वद तत्त्वविदां वर ! ।
या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥ १॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे मार्कण्डेयाय पृच्छते ।
शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥ २॥
तच्छृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् ।
सर्वकामप्रदं नॄणां पापतापविनाशनम् ॥ ३॥
शुक उवाच ।
भल्लाटनगरं…bottom of page
